Original

रुद्रो रोषात्मको जातो दशान्यान्सोऽसृजत्स्वयम् ।एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः ॥ ३१ ॥

Segmented

रुद्रो रोष-आत्मकः जातो दश अन्यान् सो ऽसृजत् स्वयम् एकादशा एते रुद्राः तु विकाराः पुरुषाः स्मृताः

Analysis

Word Lemma Parse
रुद्रो रुद्र pos=n,g=m,c=1,n=s
रोष रोष pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
दश दशन् pos=n,g=n,c=2,n=s
अन्यान् अन्य pos=n,g=m,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽसृजत् सृज् pos=v,p=3,n=s,l=lan
स्वयम् स्वयम् pos=i
एकादशा एकादशन् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
रुद्राः रुद्र pos=n,g=m,c=1,n=p
तु तु pos=i
विकाराः विकार pos=n,g=m,c=1,n=p
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part