Original

कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः ।कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः ॥ ३ ॥

Segmented

कथम् प्रवृत्ति-धर्मेषु भाग-अर्ह देवताः कृताः कथम् निवृत्ति-धर्माः च कृता व्यावृत्त-बुद्धयः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
प्रवृत्ति प्रवृत्ति pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
भाग भाग pos=n,comp=y
अर्ह अर्ह pos=a,g=f,c=1,n=p
देवताः देवता pos=n,g=f,c=1,n=p
कृताः कृ pos=va,g=f,c=1,n=p,f=part
कथम् कथम् pos=i
निवृत्ति निवृत्ति pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
कृता कृ pos=va,g=m,c=1,n=p,f=part
व्यावृत्त व्यावृत् pos=va,comp=y,f=part
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p