Original

मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः ।वसिष्ठश्च महात्मा वै मनुः स्वायंभुवस्तथा ।ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः ॥ २९ ॥

Segmented

मरीचिः अङ्गिराः च अत्रिः पुलस्त्यः पुलहः क्रतुः वसिष्ठः च महात्मा वै मनुः स्वायम्भुवः तथा ज्ञेयाः प्रकृतयो ऽष्टौ ता यासु लोकाः प्रतिष्ठिताः

Analysis

Word Lemma Parse
मरीचिः मरीचि pos=n,g=m,c=1,n=s
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
pos=i
अत्रिः अत्रि pos=n,g=m,c=1,n=s
पुलस्त्यः पुलस्त्य pos=n,g=m,c=1,n=s
पुलहः पुलह pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
वै वै pos=i
मनुः मनु pos=n,g=m,c=1,n=s
स्वायम्भुवः स्वायम्भुव pos=n,g=m,c=1,n=s
तथा तथा pos=i
ज्ञेयाः ज्ञा pos=va,g=f,c=1,n=p,f=krtya
प्रकृतयो प्रकृति pos=n,g=f,c=1,n=p
ऽष्टौ अष्टन् pos=n,g=f,c=1,n=p
ता तद् pos=n,g=f,c=1,n=p
यासु यद् pos=n,g=f,c=7,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part