Original

महाभूतानि सृष्ट्वाथ तद्गुणान्निर्ममे पुनः ।भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तोऽष्ट ताञ्शृणु ॥ २८ ॥

Segmented

महाभूतानि सृष्ट्वा अथ तद्-गुणान् निर्ममे पुनः भूतेभ्यः च एव निष्पन्ना मूर्तिमन्तो ऽष्ट तान् शृणु

Analysis

Word Lemma Parse
महाभूतानि महाभूत pos=n,g=n,c=2,n=p
सृष्ट्वा सृज् pos=vi
अथ अथ pos=i
तद् तद् pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
निर्ममे निर्मा pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
भूतेभ्यः भूत pos=n,g=n,c=5,n=p
pos=i
एव एव pos=i
निष्पन्ना निष्पद् pos=va,g=m,c=1,n=p,f=part
मूर्तिमन्तो मूर्तिमत् pos=a,g=m,c=1,n=p
ऽष्ट अष्टन् pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot