Original

अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते ।योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ।सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः ॥ २६ ॥

Segmented

अनिरुद्धो हि लोकेषु महान् आत्मा इति कथ्यते यो ऽसौ व्यक्त-त्वम् आपन्नो निर्ममे च पितामहम् सो ऽहंकार इति प्रोक्तः सर्व-तेजः-मयः हि सः

Analysis

Word Lemma Parse
अनिरुद्धो अनिरुद्ध pos=n,g=m,c=1,n=s
हि हि pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
महान् महत् pos=a,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
इति इति pos=i
कथ्यते कथय् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
व्यक्त व्यक्त pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
निर्ममे निर्मा pos=v,p=3,n=s,l=lit
pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहंकार अहंकार pos=n,g=m,c=1,n=s
इति इति pos=i
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
तेजः तेजस् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s