Original

तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदुर्बुधाः ।अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात् ॥ २५ ॥

Segmented

तस्मात् प्रसूतम् अव्यक्तम् प्रधानम् तद् विदुः बुधाः अव्यक्ताद् व्यक्तम् उत्पन्नम् लोक-सृष्टि-अर्थम् ईश्वरात्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
प्रसूतम् प्रसू pos=va,g=n,c=2,n=s,f=part
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
प्रधानम् प्रधान pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=a,g=m,c=1,n=p
अव्यक्ताद् अव्यक्त pos=n,g=n,c=5,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
लोक लोक pos=n,comp=y
सृष्टि सृष्टि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ईश्वरात् ईश्वर pos=n,g=m,c=5,n=s