Original

परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः ।महापुरुषसंज्ञां स लभते स्वेन कर्मणा ॥ २४ ॥

Segmented

परम-आत्मा इति यम् प्राहुः साङ्ख्य-योग-विदः जनाः महापुरुष-संज्ञाम् स लभते स्वेन कर्मणा

Analysis

Word Lemma Parse
परम परम pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
इति इति pos=i
यम् यद् pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
साङ्ख्य सांख्य pos=n,comp=y
योग योग pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
महापुरुष महापुरुष pos=n,comp=y
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
स्वेन स्व pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s