Original

त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम् ।तच्छृणुध्वं यथाज्ञानं वक्ष्ये संशयमुत्तमम् ।यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा ॥ २३ ॥

Segmented

त्रैकालिकम् इदम् ज्ञानम् प्रादुर्भूतम् यथा ईप्सितम् तत् शृणुध्वम् यथाज्ञानम् वक्ष्ये संशयम् उत्तमम् यथावृत्तम् हि कल्प-आदौ दृष्टम् मे ज्ञानचक्षुषा

Analysis

Word Lemma Parse
त्रैकालिकम् त्रैकालिक pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
प्रादुर्भूतम् प्रादुर्भू pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
शृणुध्वम् श्रु pos=v,p=2,n=p,l=lot
यथाज्ञानम् यथाज्ञानम् pos=i
वक्ष्ये वच् pos=v,p=1,n=s,l=lrt
संशयम् संशय pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=1,n=s
हि हि pos=i
कल्प कल्प pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
ज्ञानचक्षुषा ज्ञानचक्षुस् pos=n,g=n,c=3,n=s