Original

तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च ।नारायणप्रसादेन क्षीरोदस्यानुकूलतः ॥ २२ ॥

Segmented

तस्य मे तप्त-तपसः निगृहीत-इन्द्रियस्य च नारायण-प्रसादेन क्षीरोदस्य अनुकूलात्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
तप्त तप् pos=va,comp=y,f=part
तपसः तपस् pos=n,g=m,c=6,n=s
निगृहीत निग्रह् pos=va,comp=y,f=part
इन्द्रियस्य इन्द्रिय pos=n,g=m,c=6,n=s
pos=i
नारायण नारायण pos=n,comp=y
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
क्षीरोदस्य क्षीरोद pos=n,g=m,c=6,n=s
अनुकूलात् अनुकूल pos=a,g=n,c=5,n=s