Original

निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः ।प्रवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः ॥ २ ॥

Segmented

निवृत्तम् च आस्थितः धर्मम् क्षेमी भागवत-प्रियः प्रवृत्ति-धर्मान् विदधे स एव भगवान् प्रभुः

Analysis

Word Lemma Parse
निवृत्तम् निवृत् pos=va,g=m,c=2,n=s,f=part
pos=i
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
क्षेमी क्षेमिन् pos=a,g=m,c=1,n=s
भागवत भागवत pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
प्रवृत्ति प्रवृत्ति pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
विदधे विधा pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s