Original

तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत् ।एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः ।ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत ॥ १९ ॥

Segmented

तेषाम् अभ्यस्यताम् वेदान् कदाचित् संशयो ऽभवत् एष वै यः त्वया पृष्टस् तेन तेषाम् प्रकीर्तितः ततः श्रुतो मया च अपि ते आख्या ऽद्य भारत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अभ्यस्यताम् अभ्यस् pos=va,g=m,c=6,n=p,f=part
वेदान् वेद pos=n,g=m,c=2,n=p
कदाचित् कदाचिद् pos=i
संशयो संशय pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
यः यद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पृष्टस् प्रच्छ् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
ततः ततस् pos=i
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
pos=i
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
आख्या आख्या pos=va,g=m,c=1,n=s,f=krtya
ऽद्य अद्य pos=i
भारत भारत pos=n,g=m,c=8,n=s