Original

वेदानध्यापयामास महाभारतपञ्चमान् ।मेरौ गिरिवरे रम्ये सिद्धचारणसेविते ॥ १८ ॥

Segmented

वेदान् अध्यापयामास महाभारत-पञ्चमान् मेरौ गिरि-वरे रम्ये सिद्ध-चारण-सेविते

Analysis

Word Lemma Parse
वेदान् वेद pos=n,g=m,c=2,n=p
अध्यापयामास अध्यापय् pos=v,p=3,n=s,l=lit
महाभारत महाभारत pos=n,comp=y
पञ्चमान् पञ्चम pos=a,g=m,c=2,n=p
मेरौ मेरु pos=n,g=m,c=7,n=s
गिरि गिरि pos=n,comp=y
वरे वर pos=a,g=m,c=7,n=s
रम्ये रम्य pos=a,g=m,c=7,n=s
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेविते सेव् pos=va,g=m,c=7,n=s,f=part