Original

एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान् ।शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान् ॥ १७ ॥

Segmented

एतान् समागतान् सर्वान् पञ्च शिष्यान् दम-अन्वितान् शौच-आचार-समायुक्तान् जित-क्रोधान् जित-इन्द्रियान्

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
दम दम pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
शौच शौच pos=n,comp=y
आचार आचार pos=n,comp=y
समायुक्तान् समायुज् pos=va,g=m,c=2,n=p,f=part
जित जि pos=va,comp=y,f=part
क्रोधान् क्रोध pos=n,g=m,c=2,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियान् इन्द्रिय pos=n,g=m,c=2,n=p