Original

सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः ।अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः ॥ १६ ॥

Segmented

सुमन्तुः जैमिनिः च एव पैलः च सु दृढ-व्रतः अहम् चतुर्थः शिष्यो वै पञ्चमः च शुकः स्मृतः

Analysis

Word Lemma Parse
सुमन्तुः सुमन्तु pos=n,g=m,c=1,n=s
जैमिनिः जैमिनि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पैलः पैल pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
चतुर्थः चतुर्थ pos=a,g=m,c=1,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
वै वै pos=i
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
pos=i
शुकः शुक pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part