Original

वैशंपायन उवाच ।अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर ।नातप्ततपसा ह्येष नावेदविदुषा तथा ।नापुराणविदा चापि शक्यो व्याहर्तुमञ्जसा ॥ १४ ॥

Segmented

वैशंपायन उवाच अहो गूढतमः प्रश्नः त्वया पृष्टो जनेश्वर न अ तप्त-तपस् हि एष न अ वेद-विदुषा तथा न अ पुराण-विदा च अपि शक्यो व्याहर्तुम् अञ्जसा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहो अहो pos=i
गूढतमः गूढतम pos=a,g=m,c=1,n=s
प्रश्नः प्रश्न pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
pos=i
pos=i
तप्त तप् pos=va,comp=y,f=part
तपस् तपस् pos=n,g=m,c=3,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
pos=i
pos=i
वेद वेद pos=n,comp=y
विदुषा विद्वस् pos=a,g=m,c=3,n=s
तथा तथा pos=i
pos=i
pos=i
पुराण पुराण pos=n,comp=y
विदा विद् pos=a,g=m,c=3,n=s
pos=i
अपि अपि pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
व्याहर्तुम् व्याहृ pos=vi
अञ्जसा अञ्जसा pos=i