Original

कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज ।किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः ॥ १२ ॥

Segmented

कथम् भाग-हराः प्रोक्ता देवताः क्रतुषु द्विज किमर्थम् च अध्वरे ब्रह्मन् इज्यन्ते त्रिदिवौकसः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
भाग भाग pos=n,comp=y
हराः हर pos=a,g=f,c=1,n=p
प्रोक्ता प्रवच् pos=va,g=f,c=1,n=p,f=part
देवताः देवता pos=n,g=f,c=1,n=p
क्रतुषु क्रतु pos=n,g=m,c=7,n=p
द्विज द्विज pos=n,g=m,c=8,n=s
किमर्थम् किमर्थम् pos=i
pos=i
अध्वरे अध्वर pos=n,g=m,c=7,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
इज्यन्ते यज् pos=v,p=3,n=p,l=lat
त्रिदिवौकसः त्रिदिवौकस् pos=n,g=m,c=1,n=p