Original

इदं महर्षेर्वचनं विनिश्चितं महात्मनः पुरुषवरस्य कीर्तनम् ।समागमं चर्षिदिवौकसामिमं निशम्य भक्ताः सुसुखं लभन्ते ॥ १०७ ॥

Segmented

इदम् महा-ऋषेः वचनम् विनिश्चितम् महात्मनः पुरुष-वरस्य कीर्तनम् समागमम् च ऋषि-दिवौकसाम् इमम् निशम्य भक्ताः सु सुखम् लभन्ते

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
विनिश्चितम् विनिश्चि pos=va,g=n,c=2,n=s,f=part
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पुरुष पुरुष pos=n,comp=y
वरस्य वर pos=a,g=m,c=6,n=s
कीर्तनम् कीर्तन pos=n,g=n,c=2,n=s
समागमम् समागम pos=n,g=m,c=2,n=s
pos=i
ऋषि ऋषि pos=n,comp=y
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
इमम् इदम् pos=n,g=m,c=2,n=s
निशम्य निशामय् pos=vi
भक्ताः भक्त pos=n,g=m,c=1,n=p
सु सु pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
लभन्ते लभ् pos=v,p=3,n=p,l=lat