Original

क्षेमेण गच्छेदध्वानमिदं यः पठते पथि ।यो यं कामं कामयते स तमाप्नोति च ध्रुवम् ॥ १०६ ॥

Segmented

क्षेमेण गच्छेद् अध्वानम् इदम् यः पठते पथि यो यम् कामम् कामयते स तम् आप्नोति च ध्रुवम्

Analysis

Word Lemma Parse
क्षेमेण क्षेम pos=n,g=n,c=3,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
पठते पठ् pos=v,p=3,n=s,l=lat
पथि पथिन् pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
कामयते कामय् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
pos=i
ध्रुवम् ध्रुवम् pos=i