Original

अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् ।लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम् ।वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत् ॥ १०५ ॥

Segmented

अपुत्रो लभते पुत्रम् कन्या च एव ईप्सितम् पतिम् लग्न-गर्भा विमुच्येत गर्भिणी जनयेत् सुतम् वन्ध्या प्रसवम् आप्नोति पुत्र-पौत्र-समृद्धिमत्

Analysis

Word Lemma Parse
अपुत्रो अपुत्र pos=a,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part
पतिम् पति pos=n,g=m,c=2,n=s
लग्न लग् pos=va,comp=y,f=part
गर्भा गर्भ pos=n,g=f,c=1,n=s
विमुच्येत विमुच् pos=v,p=3,n=s,l=vidhilin
गर्भिणी गर्भिणी pos=n,g=f,c=1,n=s
जनयेत् जनय् pos=v,p=3,n=s,l=vidhilin
सुतम् सुत pos=n,g=m,c=2,n=s
वन्ध्या वन्ध्या pos=n,g=f,c=1,n=s
प्रसवम् प्रसव pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
पुत्र पुत्र pos=n,comp=y
पौत्र पौत्र pos=n,comp=y
समृद्धिमत् समृद्धिमत् pos=a,g=n,c=2,n=s