Original

कामकामी लभेत्कामं दीर्घमायुरवाप्नुयात् ।ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत् ।वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात् ॥ १०४ ॥

Segmented

काम-कामी लभेत् कामम् दीर्घम् आयुः अवाप्नुयात् ब्राह्मणः सर्व-वेदी स्यात् क्षत्रियो विजयी भवेत् वैश्यो विपुल-लाभः स्यात् शूद्रः सुखम् अवाप्नुयात्

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
कामी कामिन् pos=a,g=m,c=1,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
कामम् काम pos=n,g=m,c=2,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वेदी वेदिन् pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
विजयी विजयिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
वैश्यो वैश्य pos=n,g=m,c=1,n=s
विपुल विपुल pos=a,comp=y
लाभः लाभ pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
शूद्रः शूद्र pos=n,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin