Original

भवत्यरोगो द्युतिमान्बलरूपसमन्वितः ।आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ १०३ ॥

Segmented

भवति अरोगः द्युतिमान् बल-रूप-समन्वितः आतुरो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात्

Analysis

Word Lemma Parse
भवति भू pos=v,p=3,n=s,l=lat
अरोगः अरोग pos=a,g=m,c=1,n=s
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
बल बल pos=n,comp=y
रूप रूप pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
आतुरो आतुर pos=a,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
रोगाद् रोग pos=n,g=m,c=5,n=s
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
बन्धनात् बन्धन pos=n,g=n,c=5,n=s