Original

यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् ।नमो भगवते कृत्वा समाहितमना नरः ॥ १०२ ॥

Segmented

यः च इदम् शृणुयात् नित्यम् यः च इदम् परिकीर्तयेत् नमो भगवते कृत्वा समाहित-मनाः नरः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
शृणुयात् श्रु pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
परिकीर्तयेत् परिकीर्तय् pos=v,p=3,n=s,l=vidhilin
नमो नमस् pos=n,g=n,c=1,n=s
भगवते भगवन्त् pos=n,g=m,c=4,n=s
कृत्वा कृ pos=vi
समाहित समाहित pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s