Original

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः ॥ १०१ ॥

Segmented

एतत् ते सर्वम् आख्यातम् यत् माम् त्वम् परिपृच्छसि एवम् मे ऽकथयद् राजन् पुरा द्वैपायनो गुरुः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat
एवम् एवम् pos=i
मे मद् pos=n,g=,c=4,n=s
ऽकथयद् कथय् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
द्वैपायनो द्वैपायन pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s