Original

स चास्माकमुपाध्यायः सहास्माभिर्विशां पते ।चतुर्वेदोद्गताभिश्च ऋग्भिस्तमभितुष्टुवे ॥ १०० ॥

Segmented

स च नः उपाध्यायः सह अस्माभिः विशाम् पते चतुः-वेद-उद्गताभिः च ऋग्भिः तम् अभितुष्टुवे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
सह सह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
चतुः चतुर् pos=n,comp=y
वेद वेद pos=n,comp=y
उद्गताभिः उद्गम् pos=va,g=f,c=3,n=p,f=part
pos=i
ऋग्भिः ऋच् pos=n,g=,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
अभितुष्टुवे अभिष्टु pos=v,p=3,n=s,l=lit