Original

स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः ।दोषः कालपरीमाणे महानेष क्रियावताम् ॥ १० ॥

Segmented

स्मृत्वा काल-परीमाणम् प्रवृत्तिम् ये समास्थिताः दोषः काल-परीमाणे महान् एष क्रियावताम्

Analysis

Word Lemma Parse
स्मृत्वा स्मृ pos=vi
काल काल pos=n,comp=y
परीमाणम् परीमाण pos=n,g=n,c=2,n=s
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
समास्थिताः समास्था pos=va,g=m,c=1,n=p,f=part
दोषः दोष pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
परीमाणे परीमाण pos=n,g=n,c=7,n=s
महान् महत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
क्रियावताम् क्रियावत् pos=a,g=m,c=6,n=p