Original

जनमेजय उवाच ।कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः ।यज्ञधारी च सततं वेदवेदाङ्गवित्तथा ॥ १ ॥

Segmented

जनमेजय उवाच कथम् स भगवान् देवो यज्ञेषु अग्र-हरः प्रभुः यज्ञ-धारी च सततम् वेद-वेदाङ्ग-विद् तथा

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
अग्र अग्र pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
धारी धारिन् pos=a,g=m,c=1,n=s
pos=i
सततम् सततम् pos=i
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तथा तथा pos=i