Original

नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम् ।नरनारायणौ द्रष्टुं प्राद्रवद्बदराश्रमम् ॥ ९९ ॥

Segmented

नारदो ऽपि महा-तेजाः प्राप्य अनुग्रहम् ईप्सितम् नर-नारायणौ द्रष्टुम् प्राद्रवद् बदर-आश्रमम्

Analysis

Word Lemma Parse
नारदो नारद pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=2,n=d
द्रष्टुम् दृश् pos=vi
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
बदर बदर pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s