Original

एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः ।एतावदुक्त्वा वचनं तत्रैवान्तरधीयत ॥ ९८ ॥

Segmented

एवम् स भगवान् देवो विश्व-मूर्ति-धरः ऽव्ययः एतावद् उक्त्वा वचनम् तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
मूर्ति मूर्ति pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
ऽव्ययः अव्यय pos=n,g=m,c=1,n=s
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan