Original

एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया ।पुराणं च भविष्यं च सरहस्यं च सत्तम ॥ ९७ ॥

Segmented

एतत् ते सर्वम् आख्यातम् ब्रह्मन् भक्तिमतो मया पुराणम् च भविष्यम् च स रहस्यम् च सत्तम

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
भक्तिमतो भक्तिमत् pos=a,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
पुराणम् पुराण pos=a,g=n,c=1,n=s
pos=i
भविष्यम् भविष्य pos=a,g=n,c=1,n=s
pos=i
pos=i
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
pos=i
सत्तम सत्तम pos=a,g=m,c=8,n=s