Original

अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित् ।अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः ।लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः ॥ ९५ ॥

Segmented

अतिक्रान्ताः पुराणेषु श्रुतवन्तः ते यदि वा क्वचित् अतिक्रान्ताः च बहवः प्रादुर्भावा मे उत्तमाः लोक-कार्याणि कृत्वा च पुनः स्वाम् प्रकृतिम् गताः

Analysis

Word Lemma Parse
अतिक्रान्ताः अतिक्रम् pos=va,g=m,c=1,n=p,f=part
पुराणेषु पुराण pos=n,g=n,c=7,n=p
श्रुतवन्तः श्रु pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
यदि यदि pos=i
वा वा pos=i
क्वचित् क्वचिद् pos=i
अतिक्रान्ताः अतिक्रम् pos=va,g=m,c=1,n=p,f=part
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
प्रादुर्भावा प्रादुर्भाव pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
लोक लोक pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
कृत्वा कृ pos=vi
pos=i
पुनः पुनर् pos=i
स्वाम् स्व pos=a,g=f,c=2,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part