Original

हंसो हयशिराश्चैव प्रादुर्भावा द्विजोत्तम ।यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता तदा ।सवेदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे ॥ ९४ ॥

Segmented

हंसो हयशिरस् च एव प्रादुर्भावा द्विजोत्तम यदा वेद-श्रुतिः नष्टा मया प्रत्याहृता तदा स वेदाः स श्रुतीकाः च कृताः पूर्वम् कृते युगे

Analysis

Word Lemma Parse
हंसो हंस pos=n,g=m,c=1,n=s
हयशिरस् हयशिरस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
प्रादुर्भावा प्रादुर्भाव pos=n,g=m,c=1,n=p
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
यदा यदा pos=i
वेद वेद pos=n,comp=y
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
नष्टा नश् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
प्रत्याहृता प्रत्याहृ pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
श्रुतीकाः श्रुतीक pos=n,g=m,c=1,n=p
pos=i
कृताः कृ pos=va,g=f,c=1,n=p,f=part
पूर्वम् पूर्वम् pos=i
कृते कृत pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s