Original

कर्माण्यपरिमेयानि चतुर्मूर्तिधरो ह्यहम् ।कृत्वा लोकान्गमिष्यामि स्वानहं ब्रह्मसत्कृतान् ॥ ९३ ॥

Segmented

कर्माणि अपरिमेयानि चतुः-मूर्ति-धरः हि अहम् कृत्वा लोकान् गमिष्यामि स्वान् अहम् ब्रह्म-सत्कृतान्

Analysis

Word Lemma Parse
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
अपरिमेयानि अपरिमेय pos=a,g=n,c=2,n=p
चतुः चतुर् pos=n,comp=y
मूर्ति मूर्ति pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
कृत्वा कृ pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
स्वान् स्व pos=a,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
सत्कृतान् सत्कृ pos=va,g=m,c=2,n=p,f=part