Original

कृत्वा भारावतरणं वसुधाया यथेप्सितम् ।सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम ।करिष्ये प्रलयं घोरमात्मज्ञातिविनाशनम् ॥ ९२ ॥

Segmented

कृत्वा भार-अवतरणम् वसुधाया यथा ईप्सितम् सर्व-सात्वत-मुख्यानाम् द्वारकायाः च सत्तम करिष्ये प्रलयम् घोरम् आत्म-ज्ञाति-विनाशनम्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
भार भार pos=n,comp=y
अवतरणम् अवतरण pos=n,g=n,c=2,n=s
वसुधाया वसुधा pos=n,g=f,c=6,n=s
यथा यथा pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
सात्वत सात्वत pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
द्वारकायाः द्वारका pos=n,g=f,c=6,n=s
pos=i
सत्तम सत्तम pos=a,g=m,c=8,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
प्रलयम् प्रलय pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
ज्ञाति ज्ञाति pos=n,comp=y
विनाशनम् विनाशन pos=a,g=m,c=2,n=s