Original

एवं लोका वदिष्यन्ति नरनारायणावृषी ।उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ ॥ ९१ ॥

Segmented

एवम् लोका वदिष्यन्ति नर-नारायणौ ऋषि उद्युक्तौ दहतः क्षत्रम् लोक-कार्य-अर्थम् ईश्वरौ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
लोका लोक pos=n,g=m,c=1,n=p
वदिष्यन्ति वद् pos=v,p=3,n=p,l=lrt
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=2,n=d
ऋषि ऋषि pos=n,g=m,c=2,n=d
उद्युक्तौ उद्युज् pos=va,g=m,c=1,n=d,f=part
दहतः दह् pos=v,p=3,n=d,l=lat
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
लोक लोक pos=n,comp=y
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ईश्वरौ ईश्वर pos=n,g=m,c=1,n=d