Original

वेदीं कमण्डलुं दर्भान्मणिरूपानथोपलान् ।अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम् ।धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा ॥ ९ ॥

Segmented

वेदीम् कमण्डलुम् दर्भान् मणि-रूपान् अथ उपलान् अजिनम् दण्ड-काष्ठम् च ज्वलितम् च हुताशनम् धारयामास देवेशो हस्तैः यज्ञपतिः तदा

Analysis

Word Lemma Parse
वेदीम् वेदि pos=n,g=f,c=2,n=s
कमण्डलुम् कमण्डलु pos=n,g=m,c=2,n=s
दर्भान् दर्भ pos=n,g=m,c=2,n=p
मणि मणि pos=n,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p
अथ अथ pos=i
उपलान् उपल pos=n,g=m,c=2,n=p
अजिनम् अजिन pos=n,g=n,c=2,n=s
दण्ड दण्ड pos=n,comp=y
काष्ठम् काष्ठ pos=n,g=n,c=2,n=s
pos=i
ज्वलितम् ज्वल् pos=va,g=m,c=2,n=s,f=part
pos=i
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
धारयामास धारय् pos=v,p=3,n=s,l=lit
देवेशो देवेश pos=n,g=m,c=1,n=s
हस्तैः हस्त pos=n,g=m,c=3,n=p
यज्ञपतिः यज्ञपति pos=n,g=m,c=1,n=s
तदा तदा pos=i