Original

जरासंधश्च बलवान्सर्वराजविरोधकः ।भविष्यत्यसुरः स्फीतो भूमिपालो गिरिव्रजे ।मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति ॥ ८९ ॥

Segmented

जरासन्ध च बलवान् सर्व-राज-विरोधकः भविष्यति असुरः स्फीतो भूमिपालो गिरिव्रजे मम बुद्धि-परिस्पन्दात् वधः तस्य भविष्यति

Analysis

Word Lemma Parse
जरासन्ध जरासंध pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
राज राजन् pos=n,comp=y
विरोधकः विरोधक pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
असुरः असुर pos=n,g=m,c=1,n=s
स्फीतो स्फीत pos=a,g=m,c=1,n=s
भूमिपालो भूमिपाल pos=n,g=m,c=1,n=s
गिरिव्रजे गिरिव्रज pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
बुद्धि बुद्धि pos=n,comp=y
परिस्पन्दात् परिस्पन्द pos=n,g=m,c=5,n=s
वधः वध pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt