Original

यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः ।भविष्यति वधस्तस्य मत्त एव द्विजोत्तम ॥ ८८ ॥

Segmented

यः कालयवनः ख्यातो गर्ग-तेजः-अभिसंवृतः भविष्यति वधः तस्य मत्त एव द्विजोत्तम

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
कालयवनः कालयवन pos=n,g=m,c=1,n=s
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
गर्ग गर्ग pos=n,comp=y
तेजः तेजस् pos=n,comp=y
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt
वधः वध pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मत्त मद् pos=n,g=m,c=5,n=s
एव एव pos=i
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s