Original

ततः सुतं बलेर्जित्वा बाणं बाहुसहस्रिणम् ।विनाशयिष्यामि ततः सर्वान्सौभनिवासिनः ॥ ८७ ॥

Segmented

ततः सुतम् बलेः जित्वा बाणम् बाहु-सहस्रिणम् विनाशयिष्यामि ततः सर्वान् सौभ-निवासिनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
बलेः बलि pos=n,g=m,c=6,n=s
जित्वा जि pos=vi
बाणम् बाण pos=n,g=m,c=2,n=s
बाहु बाहु pos=n,comp=y
सहस्रिणम् सहस्रिन् pos=a,g=m,c=2,n=s
विनाशयिष्यामि विनाशय् pos=v,p=1,n=s,l=lrt
ततः ततस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
सौभ सौभ pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=2,n=p