Original

शंकरं च महासेनं बाणप्रियहितैषिणम् ।पराजेष्याम्यथोद्युक्तौ देवलोकनमस्कृतौ ॥ ८६ ॥

Segmented

शंकरम् च महासेनम् बाण-प्रिय-हित-एषिनम् पराजेष्यामि अथ उद्युक्तौ देव-लोक-नमस्कृतौ

Analysis

Word Lemma Parse
शंकरम् शंकर pos=n,g=m,c=2,n=s
pos=i
महासेनम् महासेन pos=n,g=m,c=2,n=s
बाण बाण pos=n,comp=y
प्रिय प्रिय pos=n,comp=y
हित हित pos=n,comp=y
एषिनम् एषिन् pos=a,g=m,c=2,n=s
पराजेष्यामि पराजि pos=v,p=1,n=s,l=lrt
अथ अथ pos=i
उद्युक्तौ उद्युज् pos=va,g=m,c=2,n=d,f=part
देव देव pos=n,comp=y
लोक लोक pos=n,comp=y
नमस्कृतौ नमस्कृ pos=va,g=m,c=2,n=d,f=part