Original

प्राग्ज्योतिषपुरं रम्यं नानाधनसमन्वितम् ।कुशस्थलीं नयिष्यामि हत्वा वै दानवोत्तमान् ॥ ८५ ॥

Segmented

प्राग्ज्योतिष-पुरम् रम्यम् नाना धन-समन्वितम् कुशस्थलीम् नयिष्यामि हत्वा वै दानव-उत्तमान्

Analysis

Word Lemma Parse
प्राग्ज्योतिष प्राग्ज्योतिष pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
नाना नाना pos=i
धन धन pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=2,n=s
कुशस्थलीम् कुशस्थली pos=n,g=f,c=2,n=s
नयिष्यामि नी pos=v,p=1,n=s,l=lrt
हत्वा हन् pos=vi
वै वै pos=i
दानव दानव pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p