Original

वसानस्तत्र वै पुर्यामदितेर्विप्रियंकरम् ।हनिष्ये नरकं भौमं मुरं पीठं च दानवम् ॥ ८४ ॥

Segmented

वसानः तत्र वै पुर्याम् अदितेः विप्रियंकरम् हनिष्ये नरकम् भौमम् मुरम् पीठम् च दानवम्

Analysis

Word Lemma Parse
वसानः वस् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
वै वै pos=i
पुर्याम् पुरी pos=n,g=f,c=7,n=s
अदितेः अदिति pos=n,g=f,c=6,n=s
विप्रियंकरम् विप्रियंकर pos=a,g=m,c=2,n=s
हनिष्ये हन् pos=v,p=1,n=s,l=lrt
नरकम् नरक pos=n,g=m,c=2,n=s
भौमम् भौम pos=a,g=m,c=2,n=s
मुरम् मुर pos=n,g=m,c=2,n=s
पीठम् पीठ pos=n,g=m,c=2,n=s
pos=i
दानवम् दानव pos=n,g=m,c=2,n=s