Original

तत्राहं दानवान्हत्वा सुबहून्देवकण्टकान् ।कुशस्थलीं करिष्यामि निवासं द्वारकां पुरीम् ॥ ८३ ॥

Segmented

तत्र अहम् दानवान् हत्वा सु बहून् देव-कण्टकान् कुशस्थलीम् करिष्यामि निवासम् द्वारकाम् पुरीम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
दानवान् दानव pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
देव देव pos=n,comp=y
कण्टकान् कण्टक pos=n,g=m,c=2,n=p
कुशस्थलीम् कुशस्थली pos=n,g=f,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
निवासम् निवास pos=n,g=m,c=2,n=s
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s