Original

द्वापरस्य कलेश्चैव संधौ पर्यवसानिके ।प्रादुर्भावः कंसहेतोर्मथुरायां भविष्यति ॥ ८२ ॥

Segmented

द्वापरस्य कलेः च एव संधौ पर्यवसानिके प्रादुर्भावः कंस-हेतोः मथुरायाम् भविष्यति

Analysis

Word Lemma Parse
द्वापरस्य द्वापर pos=n,g=m,c=6,n=s
कलेः कलि pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
संधौ संधि pos=n,g=m,c=7,n=s
पर्यवसानिके पर्यवसानिक pos=a,g=m,c=7,n=s
प्रादुर्भावः प्रादुर्भाव pos=n,g=m,c=1,n=s
कंस कंस pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
मथुरायाम् मथुरा pos=n,g=f,c=7,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt