Original

ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम् ।हनिष्ये रावणं संख्ये सगणं लोककण्टकम् ॥ ८१ ॥

Segmented

ततो रक्षः-पतिम् घोरम् पुलस्त्य-कुल-पांसनम् हनिष्ये रावणम् संख्ये स गणम् लोककण्टकम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रक्षः रक्षस् pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
पुलस्त्य पुलस्त्य pos=n,comp=y
कुल कुल pos=n,comp=y
पांसनम् पांसन pos=a,g=m,c=2,n=s
हनिष्ये हन् pos=v,p=1,n=s,l=lrt
रावणम् रावण pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
pos=i
गणम् गण pos=n,g=m,c=2,n=s
लोककण्टकम् लोककण्टक pos=n,g=m,c=2,n=s