Original

तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः ।ते सहाया भविष्यन्ति सुरकार्ये मम द्विज ॥ ८० ॥

Segmented

तयोः ये तु अन्वये जाता भविष्यन्ति वनौकसः ते सहाया भविष्यन्ति सुर-कार्ये मम द्विज

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अन्वये अन्वय pos=n,g=m,c=7,n=s
जाता जन् pos=va,g=m,c=1,n=p,f=part
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
वनौकसः वनौकस् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सहाया सहाय pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
सुर सुर pos=n,comp=y
कार्ये कार्य pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
द्विज द्विज pos=n,g=m,c=8,n=s