Original

शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदोद्गतं वसु ।आरण्यकं जगौ देवो हरिर्नारायणो वशी ॥ ८ ॥

Segmented

शेषेभ्यः च एव वक्त्रेभ्यः चतुः-वेद-उद्गतम् वसु आरण्यकम् जगौ देवो हरिः नारायणो वशी

Analysis

Word Lemma Parse
शेषेभ्यः शेष pos=a,g=n,c=5,n=p
pos=i
एव एव pos=i
वक्त्रेभ्यः वक्त्र pos=n,g=n,c=5,n=p
चतुः चतुर् pos=n,comp=y
वेद वेद pos=n,comp=y
उद्गतम् उद्गम् pos=va,g=n,c=2,n=s,f=part
वसु वसु pos=n,g=n,c=2,n=s
आरण्यकम् आरण्यक pos=n,g=n,c=2,n=s
जगौ गा pos=v,p=3,n=s,l=lit
देवो देव pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
नारायणो नारायण pos=n,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s