Original

त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा ।प्राप्स्यतो वानरत्वं हि प्रजापतिसुतावृषी ॥ ७९ ॥

Segmented

त्रित-उपघातात् वैरूप्यम् एकतो ऽथ द्वितः तथा प्राप्स्यतो वानर-त्वम् हि प्रजापति-सुतौ ऋषी

Analysis

Word Lemma Parse
त्रित त्रित pos=n,comp=y
उपघातात् उपघात pos=n,g=m,c=5,n=s
वैरूप्यम् वैरूप्य pos=n,g=n,c=2,n=s
एकतो एकत pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
द्वितः द्वित pos=n,g=m,c=1,n=s
तथा तथा pos=i
प्राप्स्यतो प्राप् pos=v,p=3,n=d,l=lrt
वानर वानर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
हि हि pos=i
प्रजापति प्रजापति pos=n,comp=y
सुतौ सुत pos=n,g=m,c=1,n=d
ऋषी ऋषि pos=n,g=m,c=1,n=d