Original

संधौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च ।रामो दाशरथिर्भूत्वा भविष्यामि जगत्पतिः ॥ ७८ ॥

Segmented

संधौ तु समनुप्राप्ते त्रेतायाम् द्वापरस्य च रामो दाशरथिः भूत्वा भविष्यामि जगत्पतिः

Analysis

Word Lemma Parse
संधौ संधि pos=n,g=m,c=7,n=s
तु तु pos=i
समनुप्राप्ते समनुप्राप् pos=va,g=m,c=7,n=s,f=part
त्रेतायाम् त्रेता pos=n,g=f,c=7,n=s
द्वापरस्य द्वापर pos=n,g=m,c=6,n=s
pos=i
रामो राम pos=n,g=m,c=1,n=s
दाशरथिः दाशरथि pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
भविष्यामि भू pos=v,p=1,n=s,l=lrt
जगत्पतिः जगत्पति pos=n,g=m,c=1,n=s