Original

त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः ।क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम् ॥ ७७ ॥

Segmented

त्रेता-युगे भविष्यामि रामो भृगुकुलोद्वहः क्षत्रम् च उत्सादयिष्यामि समृद्ध-बल-वाहनम्

Analysis

Word Lemma Parse
त्रेता त्रेता pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
रामो राम pos=n,g=m,c=1,n=s
भृगुकुलोद्वहः भृगुकुलोद्वह pos=n,g=m,c=1,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
pos=i
उत्सादयिष्यामि उत्सादय् pos=v,p=1,n=s,l=lrt
समृद्ध समृध् pos=va,comp=y,f=part
बल बल pos=n,comp=y
वाहनम् वाहन pos=n,g=n,c=2,n=s