Original

ततो राज्यं प्रदास्यामि शक्रायामिततेजसे ।देवताः स्थापयिष्यामि स्वेषु स्थानेषु नारद ।बलिं चैव करिष्यामि पातालतलवासिनम् ॥ ७६ ॥

Segmented

ततो राज्यम् प्रदास्यामि शक्राय अमित-तेजसे देवताः स्थापयिष्यामि स्वेषु स्थानेषु नारद बलिम् च एव करिष्यामि पाताल-तल-वासिनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
शक्राय शक्र pos=n,g=m,c=4,n=s
अमित अमित pos=a,comp=y
तेजसे तेजस् pos=n,g=m,c=4,n=s
देवताः देवता pos=n,g=f,c=2,n=p
स्थापयिष्यामि स्थापय् pos=v,p=1,n=s,l=lrt
स्वेषु स्व pos=a,g=n,c=7,n=p
स्थानेषु स्थान pos=n,g=n,c=7,n=p
नारद नारद pos=n,g=m,c=8,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
पाताल पाताल pos=n,comp=y
तल तल pos=n,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s